Wednesday 17 May 2017

MAHAUPAAY - श्री मंगल चंडिका स्तोत्र

श्री मंगल चंडिका स्तोत्र 

 ( श्री मंगलचंडिकास्तोत्रम )
ॐ  ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मंगलचण्डिके ऐं क्रू फट स्वहत्येवं चाप्येकविंशाक्षरो मनुः 
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः दशलक्षजपैनैव मंत्रसिद्धिभावनृणाम 
मानरसिद्धिर्भवेयस्य स विष्णु: सर्वकामदः ध्यानश्च श्रूयतां ब्रह्मन वेदोक्तं सर्व सम्मतम 
देवी षोडशवर्षीयां रम्यां सुस्थिरयौवनां सर्वरूपगुणायाश्च कोमलांगीं मनोहराम 
श्वेतचम्पकवर्णाभां चंद्रकोटिसमप्रभाम  वन्हीशुद्धांशुकदानाम रत्नाभूषणभूषिताम 
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितं बिम्बोष्टी सुदतिं शुद्धाम शरत्पद्मनिभननाम 
िश्द्रयस्याप्रसन्नस्यां सुनीलोल्पललोचनाम जगाद्रात्रिश्च दात्रीश्च सर्वेभ्यः सर्वसंमपदाम 
संसारसागरे घोरे पितरूपां वरा भजे 
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने प्रयतः संकटग्रस्तो येन तुस्टाव शङ्करः 
शङ्कर उवाच -
रक्ष रक्ष जगन्मात देवी मंगलचण्डिके संगात्रिम वििपदाम राशेर्हर्षमंगलकारिके 
हर्षमंगलदक्षे च हर्षमंगलचण्डिके शुभे मंगलदक्षे च शुभ्मंगलचण्डिके 
मंगले मंगलार्हे च सर्वमङ्गलमङ्गले सतां मंगलदे देवी सर्वेषां मंगलालये 
पूज्या मंगलवारे च मङ्गलाभीष्टदैवते पूज्ये मंगलभूपस्य मनुवंशस्य सन्ततं
मंगलाधिष्ठातृदेवि मंगलानां च मंगले संसार मंगलाधारे मोक्षमंगलदायिनी
सारे च मंगलाधारे पारित्वं सर्वकर्मणां प्रतिमंगलवारे च पूज्ये च मंगलप्रदे
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मंगलचण्डिकाम प्रतिमंगलवारे च पूजां कृतवागतः शिवः
देव्याश्च मङ्गलस्त्रोत्रं यः श्रुणोति समाहितः तन्मांगलाम भवेच्छश्वानन भवेत् तडमंगलम

 इति श्री ब्रह्मवैवर्त द्रितीय प्रकृतिखंडे नारद नारायणसंवादे मंगलचण्डिका स्तोत्रं सम्पूर्णम


It is a Very Very Powerful Remedy for Strengthen the Planet Mars. It will without any doubt brings all around prosperity in life. One can start the chanting above Stotra from Tuesday with full devotion to the Goddess Mangal Chandika. It is very much beneficial to clear the debt, enemy problem, asset related problems, 


D I V I N E W E 





No comments:

Post a Comment